SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6888 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Breaks off in the seventh stanza. Same work as the above. Beginning: श्री पराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे || श्रियै समस्त चिदचिद्दिधानव्यसनं हरेः । अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥ हरेः, हरति परिहरति स्वासंश्लिष्टान् करोति पाप्मन इति भावः, अपहतपाप्मेति श्रुतेः । अनेन हेयप्रतिभटत्वमुक्तं भवति । हरत्याश्रितपापानीति वा हरिः, हरिहरति पापानीति स्मृतेः । End: Acharya Shri Kailassagarsuri Gyanmandir मधुरैः स्वादुभिः प्रियैश्व; 'स्वादुप्रियौ तु मधुरौ' इत्यमरः । कटाक्षैरपाङ्गैः न त्वद्यापनैः । नः अस्माकं सूक्तिं शोभनां वाचं स्वस्तुतिम् । स्वयमेव अस्मत्प्रयनमनपेक्ष्यैव, अस्मत्प्रयत्नापेक्षणे शोभनत्वं न सिध्येदिति भावः । समप्रयतु समग्रां करोतु संपूर्ण ॥ Beginning: No. 9765. श्रीगुणरत्नको शव्याख्या. SRIGUNA RATN AKOSAVYAKHYÄ. Pages, 92. Lines, 8 on a page. Begins on fol. 38a of the MS. described under No. 5224, wherein this work has been mentioned as Śrīstutivyakhya in the list of other works given therein. Incomplete. Similar to the above. श्रीवत्साङ्कमिश्रेयः श्रीरङ्गराजाख्यदेशिकोत्तमः अविद्याकृतसकलसांसारिकचेतन दुर्गतिं विचिन्त्य तद्गततया विद्रावितचित्तस्तदुज्जिजीवि For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy