SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE BANSKRIT MANUSCRIPTS. 8817 Complete in one hundred and three stanzas. Similar to the above. Beginning: विज्ञापनाह (इह ते)ऽवसरानवाप्य मन्दोद्यमे मयि दवीयसि विश्वमातुः । अव्याजभूतकरुणापवनापविद्धान्यन्तः स्मराम्यहमपाङ्गतरङ्गितानि ॥ आवेद्यतामविदितं किमथाप्यनुक्तं वक्तव्यमान्तररजोपशमाय नालम् । . इत्युच्यते किमपि तच्छ्रवणे निधातुं मातः प्रसीद मलयध्वजपाण्ड्यकन्ये ।। End: कालानवाप्य विषुवायनसंक्रमादीनस्तं गते हिमकरे च दिवाकरे च । अम्ब स्मरेयमपि ते चरणं तुरीयमानन्दलक्षणमपास्तसमस्तभेदम् ॥ १०३ ॥ No. 9598. नवरत्नमालिकास्तोत्रम्. NAVARATNAMĀLIKĀRTOTRAM. Pages, 3. Lines, 7 on a page. Begins on fol. 201а of the MS. described under No. 119. Complete. Similar to the above. From another mapusoript of this work described under No. 9602, it is made out that the author is the well-known Sankarācārya, the disciple of Govinda. Beginning: कुन्दसुन्दरमन्दहासविराजिताधरपल्लवामिन्दुबिम्बनिभाननामरविन्दचारुविलोचनाम् । चन्दनागरुपङ्करूषिततुङ्गपीनपयोधरां चन्द्रशेखरवल्लभां प्रणमामि शैलसुतामि(मु)माम् ॥ End: नित्यमेव नियमेन जप्यतां भक्तिमुक्तिफलदामभीष्टदाम् । शंकरेण रचितां सदा जपेन्नामरननवरतमालिकाम् ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy