________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6816
DESORIPTIVE OATALOGUL 08
Boginning :
विरिश्चादिभिः पञ्चभिर्लोकनाथैः समूढे महानन्दपीठे निषण्णम् । धनुर्बाणचापाङ्कशप्रोतहस्तं महस्नैपुरं शङ्कराद्वैतमन्यात् ॥ यदन्नादिभिः पञ्चभिः कोशजातैः शिरःपक्षपुच्छात्मकैरन्तरन्तः ।
निगूढे महानन्दपीठे निषण्णं पुरारेरता(था)न्तःपुरं नौमि नित्यम् ॥ End:
भुजङ्गप्रयाताख्यमेतत्पठेद्यो भुजङ्गप्रयस्तं महाकालवेगम् ।
विजित्य श्रियै लीलया भक्तिभाजां वितर्तुं समीष्टे नृणां भोगमोक्षान् ।। Colophon:
इति शङ्कराचार्यविरचितः देवीभुजङ्गः समाप्तः ।
No. 9596. देवीभुजङ्गः.
DEVIBHUJANGAH. Pages, 6. Lines, 4 on a page.
Begins on fol. 150a of the MS. described under No. 5600, wherein this work has been mentioned as Pralápastati in the list of other works given therein.
Wants Phalaśruti stanza at the end.
Same work as the above, but with a different colophon as given below:
इति प्रलापस्तुतिः समाता ॥
No. 9597. देवीस्तोत्रम्.
DEVISTOTRAM. Substance, palm-leaf. Size, 8 x 1 inches. Pages, 29. Lines, Bon
a page. Oharacter, Telugu. Condition, injnred. Appearance, old.
Begins on fol. 1a. The other work herein is Saundarya. kenakambikastotra 16a.
For Private and Personal Use Only