________________
Shri Mahavir Jain Aradhana Kendra
6784
www.kobatirth.org
Beginning:
End:
A DESCRIPTIVE CATALOGUE OF
प्रातर्यस्तु पठेत् समाहितधिया विद्याशया सेवया गङ्गासागरसंगमे प्रतिदिनं स्नात्वा फलं लभ्यते ॥
Acharya Shri Kailassagarsuri Gyanmandir
No. 9530. नवग्रहस्तोत्रम्.
NAVAGRAHASTOTRAM.
Pages, 4. Lines, 6 on a page.
Begins on fol. la of the MS. described under No. 6459
Complete.
Similar to the above: stated to be by Vyasa.
The good results said to arise from a repetition of this Stotra in the morning are described in the concluding two stanzas.
पद्मोद्भवं वेदनिधिं पुराणं ब्रह्माणमीशं जगतः प्रणम्य । स्तोत्रं प्रवक्ष्ये प्रयतो ग्रहाणां येन स्तुतास्तुष्टिकरा भवन्ति ॥ दिवाकरं दीप्तसहस्ररश्मि तेजोमयं जगतः कर्मसाक्षिम् । हंसं भानुं सूर्यमादिं ग्रहाणां रविं सदा शरणमहं प्रपद्ये ||
ये ब्रह्मपुत्रा ग्रहभावेण युक्ता ब्रह्मोद्भवा ब्रह्म विदुः कुमाराः । ब्रह्मोत्तमा वरदा जामदग्न्याः केतुं सदा शरणमहं प्रपद्ये || तारागणाः केतवो रौहिणेयाः सप्तऋषयः सप्तदा दीप्यमानाः । उल्कापाता विद्युतश्रोष्णपादा ज्योतिर्गणाः सन्तु नः सुप्रसन्नाः ॥ इमं स्तवं व्यासमुनिप्रणतिं ये श्रद्धया प्रातःकाले पठन्ति । तेषां ग्रहा विषमस्थातिघोरा एकादशस्था [: फलदा] वरदा भवन्ति ॥ आयुष्यं विद्यां च तथा सुखं च धर्मार्थलाभं बहुपुत्रतां च । शत्रुक्षयं राजसु पूजनं सदानुग्रहाः सर्वकालं भवन्ति ॥
For Private and Personal Use Only