SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : 6783 In praise of the river Yamuna which is considered to be intimately associated with Śrīkṛṣṇa: by Haridasa. Beginning: www.kobatirth.org Colophon : THE SANSKRIT MANUSCRIPTS. कृष्णां कृष्णसमां रूपां कृष्णकृष्णरसात्मिकाम् । कृष्णलीलामृतजलां कृष्णसंबन्धकारिणीम् ॥ कृष्णप्रियां कृष्णमुख्यरससङ्गमदायिनीम् । कृष्णक्रीडाश्रयां कृष्णपदवीप्रापिकामपि ॥ नमामि यमुनां कृष्णतुर्यप्रियतमामहम् । निजाचार्यपदाम्भोजदासभावं प्रयच्छतु ॥ End: इति श्रीहरिदासोदिता यमुनाविज्ञं प्तिः ॥ Acharya Shri Kailassagarsuri Gyanmandir (9) NAVAGRAHA. No. 9529. नवग्रहमङ्गलाष्टकम्. NAVAGRAHAMANGALĀSTAKAM. Pages, 3. Lines, 8 on a page. Begins on fol. 95a of the MS. described under No. 1167. Complete. Eight stanzas in praise and propitiation of the nine planets: stated to be by Kalidasa. Beginning: भास्वान् काश्यपगोत्रजोऽरुणरुचिर्य: सिंहपोऽर्कः समित्त्रिस्थो दशशोभनो गुरुशशी भौमः सुमित्रः सदा । शुक्रो मन्दरिपुः कलिङ्गजनितश्चामीश्वरो देवता मध्ये वर्तुलपूर्वदिग् दिनकरः कुर्यात् सदा मङ्गलम् ॥ इत्येतद्वरमङ्गलाष्टकमिदं पापौघविच्छेदनं पुण्यं संप्रति कालिदासकविना नित्यं प्रबन्धीकृतम् । For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy