SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: THE SANSKRIT MANUSCRIPTS. आदिकालः सर्वकालः कालात्मा मायया वृतः । भक्तोद्धारप्रयत्नात्मा जगत्कर्ता जगन्मयः || 搞 www.kobatirth.org आदित्यान्तर्गतः : काल: द्वादशात्मा सुपूजितः । श्रीभागवतरूपश्च सर्वार्थफलदायकः || इतीदं कीर्तनीयस्य हरेर्नामसहस्रकम् । पञ्चसप्ततिविस्तीर्ण पुराणान्तरभाषितम् ॥ ने यः कृष्णभक्तिमिह वाञ्छति साधनौघैः नामानि भासुरयशांसि जपेत् स नित्यम् । तं वै हरिः स्वपुरुषं कुरुतेऽतिशीघ्र - मात्मार्पणं समधिगच्छति भक्तिकृष्टः ॥ श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिश्रुग्राजन्यवंशदहनानपवर्गवीर्य । गोविन्द गोपवनिताव्रजभृत्यगीततीर्थश्रवः श्रवणमङ्गल पाहि भृत्यान् ॥ Beginning: ** Complete. Similar to the above. Acharya Shri Kailassagarsuri Gyanmandir Colopho इति श्रीभागवत सारसमुच्चये वैश्वानरोक्तं सहस्रनामस्तोत्रं सम्पू र्णम् ॥ No. 8889. कृष्णसहस्रनामस्तोत्रम्. KRSNASAHASRANAMASTOTRAM. Pages, 18. Lines, 24 on a page. Begins on fol. 656 of the M3. described under No. 5959. श्रीकृष्णाय श्रुताध्या ( द्या ) य श्रीमयाय श्रुताय च । श्रीशाय सार्वभौमाय श्रीदाय श्रीमते नमः ॥ For Private and Personal Use Only 6449
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy