SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6448 End: Gives twelve names in praise of Śrī-Kṛṣṇa. Related by Kṛṣṇa to Arjuna. Beginning: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF किं तैर्नामसहस्रस्तु विज्ञातैस्तु तवार्जुन । यानि नामानि वक्ष्यामि तैस्तु पापैः प्रमुच्यते ॥ Colophon: प्रथमं तु हरिं विद्यात् द्वितीयं केशवं तथा । तृतीयं पद्मनाभञ्च चतुर्थं वामनं तथा । अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः । पौर्णमास्याममावास्यां (यां वा ) द्वादश्यां तु विशेषतः ॥ Acharya Shri Kailassagarsuri Gyanmandir इति कृष्णार्जुनसंवादे द्वादशनामस्तोत्रं सम्पूर्णम् ॥ No. 8888. कृष्णसहस्रनाम स्तोत्रम्. KRSNASAHASRANAMASTOTRAM. Pages, 24. Lines, 28 on a page. Begins on fol. 108a of the MS. described under No. 2981, wherein this work has been mentioned as Purusottamasahasranama. * Complete. Gives one thousand names in praise of Śrī-Kṛṣṇa. from Bhagavatasarasamuccaya and related by Vaiśvānara. Beginning : पुराणपुरुषो विष्णुः पुरुषोत्तम उच्यते । नाम्नां सहस्रं वक्ष्यामि तस्य भागवतोद्धृतम् || * * * * कृष्णनामसहस्रस्य ऋषिरग्निर्निरूपितः । गायत्री च तथा छन्दो देवता पुरुषोत्तम || श्रीकृष्णः सच्चिदानन्दो नित्यलीलाविनोदकृत् । सर्वागमविनोदी च लक्ष्मीशः पुरुषोत्तमः || For Private and Personal Use Only * Taken
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy