SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6436 A DESCRIPTIVE CATALOGUE OF गन्धायै नमः । श्रीं सुं सुप्रसन्नायै नमः | श्रीं प्रं प्रसादसुमुख्यै नमः | श्री प्र प्रभायै नमः | श्रीं कं कमलायै नमः | श्री क्षां क्षान्त्यै नमः | श्री लं लक्ष्म्यै नमः । End: श्रीं हं हिरण्यप्राकारायै नमः | श्रीं सं समुद्रवसनायै नमः । श्रीं जं जयायै नमः । श्रीं मं मङ्गल्यायै नमः | श्रीं तुं तुष्टयै नमः । श्रीं विं विष्णुवक्षःस्थलालयायै नमः | श्री विं विष्णुपत्न्यै नमः | श्रीं मं प्रसन्नाक्ष्यै नमः | श्रीं नां नारायणसमाश्रयायै नमः । Acharya Shri Kailassagarsuri Gyanmandir इदमष्टशतं नाम्नां लक्ष्म्यास्स्तोत्रं शुभावहम् । आयुष्यं पापहरणं पुण्यं पुष्टिविवर्धनम् ॥ सर्वशत्रु प्रशमनं सर्वदुःखापनोदनम् । 骆 पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि । विश्वप्रिये विष्णुमनोऽनुकूले त्वत्पादपद्मं माये सन्निधत्स्व || No. 8868. रमाष्टोत्तरशतनामावलिः. RAMĀṢTO ITARASATANĀMĀVALIḤ. Pages, 4. Lines, 6 on a page. Begins on fol. 62a of the MS. described under No. 5987, wherein this has been mentioned as Lakṣmyaṣṭõttarasatanamavali. Incomplete. Similar to the above. Beginning : रमायै नमः | भारत्यै नमः । विजयायै नमः । जयायै नमः । गौर्यै नमः । End: भद्रायै वाण्यै For Private and Personal Use Only नमः । भवान्यै नमः । नमः | सरस्वत्यै नमः । काल्यै नमः । माहेश्वर्यै नमः । शक्तयै नमः । भैरव्यै नमः । भुवनेश्वर्यै नमः ||
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy