SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 6435 श्रीराम उवाच कथयामि भवत्प्रीत्या शृणु लक्ष्मण भक्तितः । अस्याः श्रीजानकीदेव्याः सहस्रं नामसंस्तवम् ।। अस्य श्रीजानकीदिव्यसहस्रनामस्तोत्रमन्त्रस्य वागीश्वरी देवता, अनुष्टुप् छन्दः, सर्वकार्यार्थजपे विनियोगः । जानकी कमला विद्या सिद्धविद्या महात्मजा। निर्मला भाविनी भव्या सर्वमङ्गलरूपिणी ॥ End: वैष्णवी विष्णुरूपा च विष्णुमायास्वरूपिणी । शिवेश्वरी शिवाराध्या भवानी भवमोचनी । पुण्यं सहस्रनामेदं जानक्या भुवि दुर्लभम् । यः पठेत् प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥ विद्यानां पारगो विप्रः क्षत्रियो विजयी भवेत् । वैश्यस्तु धनलाभाढ्यः शूद्रस्तु सुखमश्नुते ॥ पत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् । इच्छाकामांस्तु कामार्थी धर्मार्थी धर्ममक्षयम् ॥ Colophon: इति सिद्धेश्वरतन्त्रे जानकीसहस्रनामस्तोत्रं समाप्तम् ॥ No. 8867. रमाष्टोत्तरशतनामावलिः. RAMĀSTÖTTARASATANĀMĀVALI”. Pages, 5. Lines, 6 on a page. Begins on fol. 516 of the MS. described under No. 2965. Complete. Contains one hundred and eight names denoting Lakşmi. Beginning : ईश्वर उवाच गुह्यं सुरासुरैर्जप्यं माङ्गल्यमघनाशनम् । नाम्नामष्टशतं वक्ष्ये सर्वसंपत्करं श्रियः ॥ श्री रं रमायै नमः । श्री पं पद्ममालाधरायै नमः । श्री पं पद्मायै नमः । श्री पं पद्मिन्यै नमः । श्रीं पं पद्मगन्धिन्यै नमः । श्री पुं पुण्य For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy