SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6690 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF वृषाकपिं वृषाजानं श्रीवत्साङ्कं दिगम्बरम् । पद्मधीशं महाकोशं परमात्मानमक्षयम् || सर्वेश्वरं महादेवं मनसा शिरसासकृत् । अष्टोत्तरशतं नाम्नामिदं हरिहरात्मकम् || * * 米 * भक्तचा पठेदिदमशेषभवापवर्ग स्तोत्रं नरो हरिहरात्मकमूर्त्यभाभ्याम्। निर्धूतपापनिचयो भुवि भुक्तभोगो विज्ञानसंपदखिलेश्वरतामुपैति ॥ Colophon : इति श्रीस्कन्दपुराणे पुरन्दरवसिष्ठसंवादे हरिहरात्मकम (1)ष्टोत्तरशतं संपूर्णम् ॥ Acharya Shri Kailassagarsuri Gyanmandir No. 9357. हरिहराष्टोत्तरशतनामावलिः. HARIHARAṢTOTTARASATANĀMĀVALIH. Pages, 3. Lines, 5 on a page. Begins on fol. 224a of MS. described under No. 5661. Complete. Same work as the above, but in the Namavali form. Beginning : श्रीरामाय नमः । शङ्कराय नमः । विष्णवे नमः । भवाय नमः । जिष्णवे नमः । हराय नमः | हरये नमः । रुद्राय नमः । नारायणाय नमः । शर्वाय नमः । वासुदेवाय नमः । महेश्वराय नमः | श्रीकण्ठाय नमः । श्रीपतये नमः । भर्गाय नमः | श्रीनिवासाय नमः | End: वाराहाय नमः । पञ्चवदनाय नमः । वैकुण्ठाय नमः । पुरहारिणे नमः । वृषाकपये नमः । वृषाजानये नमः | श्रीवत्साङ्काय नमः । दिगम्बराय नमः । पद्माधीशाय नमः । महाकेशाय नमः । परमात्मने नमः ! अक्षयाय नमः । सर्वेश्वराय नमः । महादेवाय नमः || For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy