SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6689 Beginning: साधु साम्ब महाबाहो शृणु जाम्बवतीसुत । इदं(मं) नामसहस्रेण पठस्वैवं स्तवं शुभम् ॥ यानि नामानि दिव्यानि मम प्रीतिकराणि च । तानि ते कीर्तयिष्यामि प्रीत्या त्वमवधारय ।। वैकर्तनो विवस्वांश्च मार्ताण्डो भास्करो रविः । लोकप्रकाशकः श्रीमान् लोकचक्षुर्घहेश्वरः ।। End: एकविंशतिनामैष स्तववर्यः प्रियो मम । अष्टादशानि कुष्ठानि महारोगाथ येऽपि च ॥ अशीतिवातरोगाश्च नश्यन्तिनात्र (न्त्येव न) संशयः ।। Colophon: इति सूर्य कृत स्तवराजः संपूर्णः ॥ (aa) HARIHARA. No. 9356. हरिहराष्टोत्तरशतनामस्तोत्रम्. HAKIHARÁSTOTTARAGATANĀMASTOTRAM. Pages, 3. Lines, 6 on a page. Begins on fol. 223a f the MS. described under No. 5661. Complete. This is in praise of Visnu and Siva conceived as one God under one hundred and eight significant names. Beginning: शङ्ख चक्रं त्रिशूलं डमरुकमभयं शाङ्गपाशाङ्कुशादीन् नीलं नीलोत्पलाभं स्फटिकमणिमयं भ्राजमानं द्विषद्भिः । पीतं वासो वसानं दधतमपि सदा हीपिचर्मामलाङ्गं ध्यायेद्रावीन्दुनेत्रं हरिहरमभयं सर्वदा श्रीशिवाख्यम् ॥ श्रीरामं शङ्करं विष्णुं भवं जिष्णुं हरं हरिम् । रुद्र नारायण शर्व वासुदेवं महेश्वरम् ।। श्रीकरं श्रीपतिं भर्ग श्रीनिवासं त्रिलोचनम् । For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy