SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6651 No. 9267. शिवसहस्रनामभाष्यम्. ŚIVASAHASRANĀMABHASYAM. Substance, Śrītāla. Size, 13 x 21 inches. Pages, 128. Lines, 12 na ļase. Character, Nandināgarī. Condition, good. Appearance, old. Uomplete. A commentary on the Sivasahasranāmastötra by Alarkārikadīkşita, son of Lakşmapadīkşita and Gangan bikā. Beginning: शम्भोर्नाम्नां सहस्रेण युक्तोऽध्यायः सनातनः । व्याख्यातो येन धन्योऽयं भात्यलङ्कारदीक्षितः ॥ इह खलु भगवता मयूखमालिना स्वसूनवे समुदीरितान् सकलपुरुषार्थहेतून नि ऋषिजनसुतकृतप्रश्नोत्तरपरम्परामुखतो विशदयितुकामेन सत्यसुखसंविदने परमेश्वरे विततनित्यप्रत्ययेन सत्यवतीसुतेन श्लोकैरुपनिबद्धे तस्मादेव पुनरुग्रश्रवसा रोमहर्षणसुतेन सूतेन सादरमधीते महत्यादित्यपुराणे समुल्लसत्यष्टात्रिंशेऽध्याये वर्णितमपकर्षावधिनिमित्तेन चक्रेण लीलया वृतं जगन्धरस्य सुरद्विषः प्रशमं . . . . . . . निवेदयितुमेकोनचत्वारिंशमध्यायं कथयिष्यन्नादौ तावत्तैः कृतं प्रश्नमेकेन श्लोकेन प्रदर्शयति ऋषय ऊचुः । सुदर्शनाख्यं यच्चक्रमित्यादि । हे सूत सुखेन दृश्यत इति सुदर्शनः ; ' चक्रं सुदर्शनः' इत्यमरः । End: __सर्वाणि सच्चान्यवलम्बनं यस्य स सर्वसत्त्वावलम्बनः । सर्वेष्वन्तःकरणेषु ध्यानविषयतया अनुत्तमान्तःकरणत्तिविषयतया वा वर्तमान इत्यर्थः ॥ योऽसौ लक्ष्मणदीक्षितादुदभवद्गङ्गाम्बिकायां सुधी. रालङ्कारिकदीक्षितो ध्वनिगुणप्रस्थानपञ्चाननः । 517 For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy