SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6650 A DESCRIPTIVE CATALOGUE OF Beginning : __ सात्त्विकाय नमः । शुद्धविग्रहाय नमः । शाश्वताय नमः । खण्डपरशवे नमः । अजाय नमः । पापमोचकाय नमः । मृडाय नमः । पशुपतये नमः । अव्ययाय नमः । हराय नमः । पूषदन्तभिदे नमः । अव्यक्ताय नमः । दक्षाध्वरहराय नमः । End : ईशानाय नमः । ईशानवक्राय नमः । तत्पुरुष वक्राय नमः । तत्पुरुषवक्राय नमः । अघोराय नमः । अघोरवक्राय नमः । वामदेवाय नमः । वामदेववक्राय नमः । सद्योजाताय नमः । सद्योजातवक्राय नमः ॥ Ne. 9266. शिवलिङ्गाष्टोत्तरशतनामावलिः. ŚIVALINGĂŞTOTTARASATANĂMÄVALIŅ. Pages, 6. Lines, 5 on a page. Begins on fol. 641 of the MS. described under No. 132, wherein this work has been mentioned as " Sankhacakrötpattigivästöttara ” in the list of other works given therein. Complete. Several names in praise of the Sivalinga. These names are said to have been repeated by Brahma and Visņu when they exhorted Siva to show them his real form. Beginning: ब्रह्मविष्णू उवाच (ऊचतुः)-- नमोऽस्तु शिवलिङ्गाय शुद्धलिङ्गाय ते नमः । नमोऽस्तु जडलिङ्गाय ज्ञानलिङ्गाय ते नमः ॥ End: सर्वलिङ्गाय शर्वाय सर्वभूताय ते नमः । एतस्माच्च परं रूपं यत्तत्परतरं परम् । विभो दर्शय देवेश साकारं परमेश्वर ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy