SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6586 A' DESCRIPTIVE CATALOGUE OF श्रादेव्युवाच परमेश परंधाम प्रधानपुरुषेश्वर । नाम्नां सहस्रं बगलामुख्याः कथय वल्लभ ॥ . End: ब्रह्मास्त्रा ब्रह्मविद्या च ब्रह्मभूता सनातनी । ब्रह्मादिब्रह्मकैवल्यबगला ब्रह्मचारिणी ॥ उपेन्द्रप्रियनारी च महातेजोवतीति च । पररूपा परा देवी त्रैलोक्याकर्षकारिणी ॥ इत्येवं कथितं देवीपीतानामसहस्रकम् । पठेद्योऽनुदिनं सोऽद्य सर्वसिद्धिर्भवेत्रिये ॥ स्तवस्यास्य प्रभावेन शिवेन सह मोदते । स्तविताः श्या(स्युः) सुराः सर्वे स्तवराजस्य कीर्तनात् ।। Colophon: इति जयद्रथयामलतन्त्रे षोडशसहस्रे शिवविष्णुसंवादे पीताम्बरीसहस्रनामस्तोत्रं संपूर्णम् ॥ ___No. 9145. पीताम्बर्यष्टोत्तरशतनामस्तोत्रम्. PITĀMBARYASTOTTARASATANĀMASTOTRAM. Pages, 2. Lines, 19 on a page. ___Begins on fol. 104a of the MS. described under No. 524. Complete. Similar to the work desoribed under No. 91 42. Beginning: पीताम्बरी विशालाक्षी पीतभूषणभूषिणी । पीतपुष्पैरलङ्कृत्य पीतच्छत्रविराजिता ।। पीतध्यानपरे देवि पीतस्तम्भनकारिणी । पितामहादिविनुता नितरां मुक्तिदायिनी ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy