SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6585 Beginning: सुरासुरप्रधाने तु देवदेवमहेश्वरम् । शैलाधिराजतनया सम्यग्विधमुवाच ह ॥ श्रीदेव्युवाच ~~ परमेश परंधाम प्रधानपुरुषोत्तम । नाम्नां सहस्रं बगलामुख्याः कथय वल्लभ । ईश्वर उवाच शृणु देवि प्रवक्ष्यामि नामधेयसहस्रकम् । परब्रह्मास्त्रविद्यायाश्चतुर्वर्गफलप्रदम् ॥ ब्रह्मास्त्र(ब्रह्मविद्या च ब्रह्मभूता सनातनी । बदेशी ब्रह्मबगला बगला बह्मचारिणी ।। End: स्तम्भिताश्च सुराः सर्वे स्तवराजस्य कीर्तनात् । सहस्रनाममालायाः प्रीयतां परमेश्वरी ॥ Colophon: इति उक्तशाम्बरे नगरेन्द्रप्रणयतन्त्रे षोडशसहस्रेषु विष्णुशङ्करसंवादे पीताम्बरीसहस्रनामस्तोत्रं संपूर्णम् । No 9144. पीताम्बरीसहस्रनामस्तोत्रम्. PITĀMBAKİSAHASRANĀMASTOTRAM. Pages, 22. Lines, 19 on a page. Begins on fol. 1066 of the MS. described under No. 524. Complete; as found in the Jayadrathayāmalatantra. Similar to the above. Beginning: सुरालये प्रधाने तु देवदेवं महेश्वरम् । शैलाधिराजतनया सङ्गे वाचमुवाच ह ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy