SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6578 ओं(क)काररूपा कल्याणी कल्याणगुणशालिनी । कल्याणशैलनिलया कमनीया कलावती ॥ कमलाक्षी कल्मषन्नी करुणारससागरा । कदम्बकाननावासा कदम्बकुसुमप्रिया ॥ End: हीङ्कारा हिमवद्गङ्गा हीङ्कारार्णवकौस्तुभा । ह्रीङ्कारमन्त्रसर्वस्वा हीङ्कारपरसौख्यदा ॥ इतीदं ते मयाख्यातं दिव्यं नाम्नां शतत्रयम् । रहस्यातिरहस्यं तद्गोपनीयन्त्वया मुने । स्तोत्रेणानेन ललिता नुता त्रिपुरसुन्दरी । आनन्दलहरीममः सद्यः पुलकितो भवेत् ॥ Colophon: इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे ललितोपाख्याने अगस्त्यहयग्रीव. संवादे स्तोत्रखण्डे ललितात्रिशतीनामस्तोत्रं सम्पूर्णम् ॥ No. 9115. देवीत्रिशतीनामस्तोत्रम्. DĒVITRIŠATĪNĀMASTOTRAM. Pages, 6. Lines, 6 on a page. Begins on fol. 109a of the MS. described under Nos. 537 and 7247, wherein this has been mentioned as Lalitātrisatī in the list of other works. Complete. Same work as the above without Púrvapīthikā, and Uttarapithika. 512-A For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy