SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6572 A DESORIPTIVE CATALOGUE OF Beginning: ___अथर्वणोद्भवायै नमः । काल्यै नमः । भद्रकाल्यै नमः । कपालिन्यै नमः । गुह्यकाल्यै नमः । महाकाल्यै नमः । End: उग्रकृत्यायै नमः । भीमरूपायै नमः । सर्वशत्रुनिवारिण्यै नमः । सर्वजनमोहिन्यै नमः ॥ No. 9114. देवीत्रिशतीनामस्तोत्रम्. DEVĪTRIŚATỈNĀMASTOTRAM. Pages, 21. Lines, 16 on a page. Begins on fol. 1706 of the MS. described under No. 424, wherein this has been mentioned among the other works as Lalitātrisatistotra. Complete. Fr m Brahmandapurana. Gives three hundred names in praise of Lalitātripurasundari, a manifestation of Sakti. Beginning : अगस्त्य उवाच हयग्रीव दयासिन्धो भगवन् भक्तवत्सल । त्वत्तः श्रुतमशेषेण श्रोतव्यं यद्यदस्ति तत् ॥ रहस्यं नामसाहस्रमपि त्वत्तः श्रुतम्मया । अतः परन्तु मे नास्ति श्रोतव्यमिति निश्चयः ॥ तस्मादेकाग्रमनसा श्रोतव्यञ्च त्वया सदा । इत्युक्त्वा तं हयग्रीवः प्रोचे नाम्नां शतत्रयीम् ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy