SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8564 A DESORIPTIVE CATALOGUE OF End: सर्वज्ञाननिधिः सौम्यः सिद्धदानि(न)कतोद्यमः । इत्यष्टशतनामोक्तमूर्तयो दशदिक्पतेः ।। सम्यक् दश दिशो व्याप्य पालयन्तु च मां सदा । स्वस्थाः सर्वे बुधाः पान्तु शान्तिरस्तु च मां सदा ॥ एषां ये(या)मूर्तयोऽष्टौ च दिक्क्रमेणैव भास्वराः । अग्निनैर्मतिवाय्वीशकोणगाः पान्तु मां सदा ॥ Colophon: इति कार्तवीर्यार्जुनाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥ ___ (0) GANGA No. 9103. गङ्गासहस्रनामस्तोत्रम. GANGĀSA HASRANĂMASTOTRAM. Pages, 33. Lines, 5 on a page. Begins on fol. 138a of the MS. described under No. 204. Complete. One thousand names in praise of the river (anges. Beginning : अन्तस्तिमिरनिर्भेदभानवे कामधेनवे । सदान्तेवासिनां कल्यतरवे गुरवे नमः ॥ नाम्नां सहस्रं गङ्गायाः स्तवराजेषु शोभनम् । जपानां परमं जप्यं वेदोपनिषदां समम् ।। ओंकाररूपिण्यजरा कुलानन्दामृतस्रवा । अत्युदारभयाशोकालकनन्दामृतालया ॥ End: गङ्गास्नानप्रतिनिधि स्तोत्रमेतन्मयेरितम् । सुस्नाय जाह्नवी(व्यां) तस्मादेतत् स्तोत्रं जपेत् सुधीः ॥ Colophon : इति श्रीस्कान्दपुराणे काशीखण्डे स्कन्दागस्त्यसंवादे गङ्गासहस्रनाम एकोनत्रिंशत्तमोऽध्यायः ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy