SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 8668 Beginning: यदृच्छयागतं प्राज्ञं देवर्षिममितप्रभम् । प्रह्लादो नारदं दृष्ट्वा प्राणपत्य कृताञ्जलिः ॥ श्रीरङ्गनायकस्यैव नाम्नामष्टोत्तरं शतम् । रहस्यमपि पप्रच्छ तत्सर्व विनयान्वितः ॥ End: राशायी रङ्गधामा रङ्गवासी तथा पुनः। रङ्गभूमा रङ्गराजो रङ्गनाथोऽव्ययः सदा ॥ अष्टोत्तरशतं दिव्यं स्तोत्रं श्रीरङ्गशायिनः । पठन् शृण्वन् लिखन् बिभ्रद्रङ्गेशे भक्तिमामुयात् ॥ (olophon: इति श्रीब्रह्माण्डपुराणे प्रहादनारदसंवादे श्रीरङ्गनमविद्यायां मन्त्ररहस्ये श्रीरङ्गनाथाष्टोत्तरशतीदव्यनामस्तोत्रं नाम सप्ततितमोऽध्यायः ॥ (1) KĀRTAVĪRYĂRJUNA. No. 9102. कार्तवीर्याष्टोत्तरशतनामस्तोत्रम्. KÁRTAVİRYASTOTTARASATANĂMASTOTRAM. Pages, 2. Lines, 8 on a page. Begins on fol. 56a of the MS. described under No. 9001. Complete. This gives 108 names in praise of Kartaviryarjuna who was a powerful king of ancient times. A repetition of these names is considered to proteot one from all evils and dangers. Beginning: कार्तवीर्यार्जुनो धन्वी योगीन्द्रो हेहयेश्वरः । दत्तात्रेयप्रियतमः सहस्रभुजमाण्डतः ।। चापी खड़ी रथी बाणी तूणी वर्मी महाबलः । सुभगः सुमुखः शान्तः चक्रवर्ती गुणाकरः ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy