SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6508 Colophon: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF इति श्रीरामनामाष्टोत्तरशतस्तोत्रं समाप्तम् ॥ No. 9000. वरदराजाष्टोत्तरशतनामावलिः. VARADARĀJĀṢTOTTARASATANĀMĀVALIḤ. Pages, 10. Lines, 4 on a page. Begins on fol. 316 of the MS. described under No. 8880. Complete. Gives one hundred and eight names in praise of god Varadarāja, a Visnu deity worshipped at Conjeevaram. The names are stated to have been compiled from the works of Kūrēsa and other Vaisnava religious teachers. Beginning: Colophon : Acharya Shri Kailassagarsuri Gyanmandir वरदं द्विरदाद्रीशं श्रीनिधिं करुणानिधिम् । शरण्यं शरणं यामि प्रणतार्तिहरं हरिम् ॥ श्रीनिधिं निधिमपारमार्थिनामर्थितार्थपरिदानदीक्षितम् । सर्वभूतसुहृदं दयानिधिं देवराजमतिराजमाश्रये ॥ वरदाय नमः । द्विरदाद्रीशाय नमः श्रीनिधये नमः । करुणानिधये नमः । शरण्याय नमः । शरणाय नमः । प्रणतार्तिहराय नमः । राजाधिराजाय नमः । वरदराजाय नमः । देवगुरुपूजिताय नमः । End : भूषणभूषणाय नमः । मन्मथमन्मथाय नमः । मङ्गलमङ्गलाय नमः ॥ कूराधीशादिपूर्वार्य श्रीमत्सूक्तचनुसारतः । रचितं विदुषां हृद्यं नाम्नामष्टोत्तरं शतम् ॥ प्रीणनं देवराजस्य हस्तिशैलनिवासिनः । त्रिसन्ध्यं यः पठेद्भक्तया सर्वाभीष्टं लभेत सः ॥ वरदराजाष्टोत्तरं संपूर्णम् ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy