SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: Colophon : www.kobatirth.org विश्वामित्रानुयायी च ताटकाप्रविघातनः । लब्धसर्वास्त्रकौशल्यो मारीचमुखरक्षसाम् ॥ शिक्षको यज्ञगोप्ता च गाधिसूनुकथारुचिः । THE SANSKRIT MANUSCRIPTS. End: अयोध्यापुरवासी च राज्ये पट्टाभिषेचितः । तालवृन्तसितच्छत्रचामराद्युपशोभितः ॥ जननीनन्दनस्सर्वसुहृद्वर्गाभिहर्षणः । हृष्टपुष्टजनाकीर्णः पुरराष्ट्राभिरञ्जनः ॥ इत्येवं रामचन्द्रस्य कर्मनाम शुभावहम् । अष्टाविंशोत्तरशतं कीर्तितं परमर्षिणा || गुह्याद्गुह्यतरं पुण्यं भक्तचा युक्तो नरस्सदा । यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥ इति रामनामाष्टाविंशत्युत्तरशतस्तोत्रं समाप्तम् || Beginning : No. 8999. रामनामाष्टोत्तरशतस्तोत्रम्. Acharya Shri Kailassagarsuri Gyanmandir RAMANĀMĀSTÖTTARASATASTOTRAM. Pages, 3. Lines, 8 on a page. Begins on fol. 52a of the MS. described under No. 9001. Complete. Same as the work described under No. 8974. श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः । राजीवलोचनश्श्रीमान् राजेन्द्रो रघुपुङ्गवः ॥ जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः । परज्योतिः परन्धाम पराकाशः परात्परः । परेशः पारगः पारस्सर्वदेवात्मकश्शिवः ॥ 508 For Private and Personal Use Only 6507
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy