SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 5989 End: एवंभूतं वासुदेवं ध्यायेच्चैकाग्रमानसम् ॥ ध्यानम् । आवाहये(ज्) जगन्नाथं सर्वलोकैकसुन्दरम् । सुप्रसन्नमुखाम्भोजं कोमलावयवोज्ज्वलम् ॥ आवाहनम् । प्राजापत्यसंयुक्तायामाविरासीत्स्वयं हरिः । गृहाणाऱ्या मया दत्तं बलेन सह केशव ॥ इदमय॑म् । अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर । भोक्ष्यामि देवदेवेश अर्पयामि जनार्दन ॥ उपवाससमर्पणम् । ___No. 8275. कृष्णजयन्तीव्रतकल्पः. KRSNAJAYANTI VRATAKALPAH. Pages, 4. Lines, 6 on a page. Begins on fol. 10a of the MS. described under No. 8258. Complete. Similar to the above. Beginning: अतसीपुष्पसङ्काशं चतुर्बाहुविशोभितम् । देवक्या सहितं कृष्णं कलये गरुडध्वजम् ॥ ध्यानम् । आगच्छ जगदाधार कारुण्यामृतसागर । सत्याय सत्यपतये गोविन्दाय नमो नमः || आवाहनम् । End: परित्राणाय साधूनां . . . . . . स्वयम् । गृहाणार्य मया दत्तं देवक्या सहितो हरे ।। देवकीसहिताय श्रीकृष्णाय नमः---इदमय॑म् ॥ 474 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy