SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5988 A DESCRIPTIVE CATALOGUE OF Beginning: एवङ्गुणविशेषणविशिष्टायां तिथौ मम समस्तपापक्षयाथै . . श्रीकृष्णप्रीत्यर्थ पद्मपुराणोक्तकृष्णजयन्तीव्रतध्यानावाहनादिषोडशोपचार पूजां करिष्ये । मण्टपे सर्वतोभद्रादिरगवल्लीरचिते भूमौ . . . . . . . . क्षौमवस्त्रोपरि वक्ष्यमाणदेवता आवाहयेत् । तदादौ देवकीस्थापनमन्त्रः -- देवीं स्वच्छाम्बरयुतां सर्वाभरणभूषिताम् । श्रीकृष्णवदनाम्भोजनिक्षिप्तकुचचूचुकाम् ।। ततः सुतल्पशयनं गोविन्दं बालकं मुदा । लालयन्ती प्रसन्नास्यां वन्देऽहं देवकी पराम् ॥ तत्फलं समवामोति जयन्त्यां समुपोषणात् ।। व्रतं कृतं ममाख्यातं श्रुत्वा साक्षतपाणिना । सर्वयज्ञायुतफलं प्राप्य पश्राद्धरिं व्रजेत् ।। Colophon: ___इति श्रीपद्मपुराणे उमामहेश्वरसंवादे श्रीकृष्णजयन्तीव्रतविधानं सम्पूर्णम् ॥ End: No. 8274. कृष्णजयन्तीव्रतकल्पः. KRSNAJAYANTİVRATAKALPAŅ Pages, 3. Lines, 12 oa a page. Begins on fol. 6b of the MS. described under No. 8198. Complete. Similar to the above. Beginning: चतुर्ग्रहसमायुक्तं सनकादिनिषेवितम् । जयन्तं मातुरुत्सङ्गे स्तनं संपीड्य पाणिना ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy