SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5978 A DESCRIPTIVE CATALOGUE OF नाकपृष्ठे पुरा देवैः गन्धर्यक्षकिन्नरैः ॥ अप्सरोऽमरकन्याभिः नागकन्यामिरर्चिता ।। कीर्तयेत् कदळी नित्यं तद्दलैः कामदीपितैः ॥ शरीरारोग्यलावण्यं देहि देवि नमोऽस्तु ते। दुर्गता दुर्भगा व्यङ्गा स्वैरिणी पापचारिणी ॥ भवेत्सौभाग्यसौख्याढचा पुत्रपौत्रश्रिया युता । आयुष्मती जीववत्सा जीवेद्वर्षशतं भुवि ॥ Colophon: इति कदलीव्रतम् ॥ कदलीव्रतकथा । युधिष्ठिर उवाच--अथ घूर्जराचारप्राप्तं कार्त्तिक्या माध्यां वैशाख्यां वा कदलीव्रतम् । तत्कदलीपूजनम् कृष्ण कृष्ण महाबाहो सर्वविद्याविशारद । अनाथनाथ विश्वात्मन् दीनदैन्यनिकृन्तन । त्वमस्माकं परो वन्धुस्त्वमस्माकं परस्सखा । त्वयाभिरक्षिता नित्यं विचरामोऽत्र निर्भयाः ॥ किंचित् पृच्छामि देवेश कृपां कुरु वदस्व मे । यद्गुह्य सर्वधर्मेषु कृते यस्मिन् महत् फलम् ।। सौभाग्यारोग्यदं पुण्यं धनधान्याभिवृद्धिदम् ।। श्रीकृष्ण उवाच शृणु राजन् प्रवक्ष्यामि व्रतानामुत्तमं व्रतम् ॥ यत् कृत्वा सर्वदुःखेभ्यो नारी मुच्येत संकटात् ॥ एवं यः कुरुते देवि कदलीव्रतमुत्तमम् । तस्मात् कुरु विधानेन यथोक्तफलमाप्स्यास ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy