SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5948 A DESCRIPTIVE CATALOGUE O तत्र विप्राग्रणीरासीद्गीतमाख्यो महातपाः । आत्मानुरूपौ तस्यास्तां सुतौ श्रीपतिगोपती ।। स कदाचिद् द्विजश्रेष्ठः कृतकृत्यः कृत कृतं (क्रमः) । ध्यात्वोत्पलाङ्गयाः पार्वत्याः प्रादुर्भाव व्यलोकयत् ॥ ततस्सुतौ समाहूय स धर्मात्मेदमब्रवीत् । शृणुतां पुत्रको पूर्व दक्षकन्या सती सती ॥ तनुं तत्याज केनापि कारणेन शिवप्रिया । End: अथार्के फल्गुनी पूर्वी त्यक्त्वाय मभमागते । उदभूदुत्पलामोदसौकुमार्यवती शिवा ॥ दिनन्तदद्य संप्राप्तमुत्पलाङ्गीव्रतं युवाम् | कुरुतां पुत्रको सम्यक् सर्वकार्यार्थसिद्धये ।। अन्येयुः प्रातरेवाथ व्रतभङ्गभयादसौ। पुष्करिण्यां पपाताथ कन्या मदनमञ्जरी।। तामालोक्य द्विजः कश्चित्समुद्धृत्य ततस्सुधीः । पित्रोस्समर्पयामास निवेद्य कृतमात्मनः ।। सुतां निर्भसितौ भीती तोषयित्वा द्विजोत्तमम् । पुनव्रतङ्कारयित्वा तस्या दोरं बबन्धतुः ॥ सदृशाचारशीलां च. No. 8219. उमामहेश्वरव्रतकल्पः. UMAMAHESVARAV RATAKALPA.H. Substanoe, palm-leaf. Size, 17 x If inches. Pages, 33. Linen, 5 on a page. Character, Grantha. Condition, good. Appearance, new. Complete: forms the 36th Adhyaya of the Brahmānda. purana. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy