SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6378 A DESCRIPTIVE CATALOGUE OF ओं हीमहंमनाहताक्षरपराः शेषार्चनाख्यानमःपूत . . . कृतार्घ(ह)णचणैः श्रीसिद्धचक्रं यज इत्थं चक्रमुपास्य दिव्यवपुरावानादिपूर्व ज्वलध्यात्वानाहतमन्तरङ्गमधियन् स्वं शुभ्रतेजोमयम् । यः स्वाहार्हतमन्त्रमाद्यमधियन् जप्त्वा शिवाशादरप्राज्ञत्वं विधिवजहोमि(ति) स यथाध्यानं फलान्यनुते ॥ __No. 8780. सिद्धपरमेष्ठिपूजा. SIDDHAPARAMÈSTHIPUJĀ. Pages, 2. Lines, 5 on a page. Begins on fol. 65a of the MS. described under No. 8735. Contains the worship of the Brahmans who have attained to the highest or the eighth world. Beginning : आहूता इव बद्धमुक्तिवनिता मुक्तान्यसङ्गा ययुः तिष्ठन्त्यष्टमभूमिसौधशिखरे सानन्दसौख्यास्सदा । साक्षात्कुर्वत एव सर्वमनिश सालोकलोकं समं तानद्धेद्धविशुद्धसिद्धनिकरानावाहनाधैर्भजे ॥ ओं ह्रीं श्रीं श्रीं सिद्ध परमेष्ठिन् एहि सं वौषट् । ओं ही सिद्धपरमेष्ठिन् स्वस्थाने तिष्ठ ठ। ओं ह्रीं सिद्धपरमे ष्ठिन् मम सन्निहितो भव वषट् । End: णयेण णाणीणयसज्जमेण तवेण उड़डीणय सजमेण । सिद्धोतकाले सुविशुद्धबुद्धे समच्चयामो सयळे विसुद्धे ।। सिद्धभट्टारकवात भूयो भूयो नमोऽस्तु ते ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy