SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6377 End: जलं निर्वपामि स्वाहा इत्याद्यष्टविधार्चनम् । श्रीमाजिनेन्द्रान् वरसिद्ध सूरीन् श्रीपाठकार्यान् वरसर्वसाधून् । श्रीजैनधर्मान् वरशास्त्रबिम्बान् श्रीचैत्यगेहान् प्रणमामि नित्यम् ।। No. 8779. सिद्धचक्रपूजा. SIDDHACAKRAPÚJĀ. Pages, 4. Lines, 5 on a page. Begins on fol. 53a of the MS, described uuder No. 8735. Complete. Deals with the worship of the mystic diagram in which the Jina-mantra is written. Beginning: ऊर्ध्वाधारयुतं सबिन्दु सपरं ब्रह्मस्वरावोष्टतं वर्गापूरितदिग्गताम्बुजदलं तत्सन्धितत्त्वान्वितम् । अन्तःपत्रतटेप्वनाहतयुतं ह्रींकारसंवोष्टितं देवं . . . . . . . . || एतद्वयं पठित्वा सिद्धप्रतिमाग्रे पुष्पाञ्जलिं क्षिपेत् । ओं ह्रीं अर्हत्सिद्ध अत्र एहि सं वौषट् । अनाहतविद्यायै असि आउसा नमः सिद्धपरमेष्टिन् नमः सिद्धपरमेष्टिने स्वाहा। इत्यादि आह्वानम् । ओं ही अर्हत्सिद्ध अंत्र तिष्ठ ठ इत्यादिस्थापनम् । ओं ह्रीं अर्हत्सिद्ध मम संनिहितो भव वषट् इति संनिधीकरणम् । End : नानात्वेन सहैवयमैक्यसहितं नानात्वमव्याहतं बिभ्रन्नित्यमिमै(तै)रनन्तगुणमप्यष्टाभिरिष्टं गुणैः । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy