SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6862 A DESCRIPTIVE CATALOGUE OF यः सत्केवलबोधबोधितजगद्रागादिदोषारिजिद्गीर्वाणादिनरेन्द्रवन्धकलिकुण्डोद्दण्डपार्श्वप्रभुः । भक्त्या येऽनुपठन्ति तस्य जयमालां तां सुभव्याः सदा ते यान्त्यक्षयमाक्षचारुकमलाकत्वाष्टकर्मक्षयम् ।। Colophon: इति कलिकुण्डजयमाला ॥ 10. 8760. नवग्रहपूजा. NAVAGRAHAPŮJĀ. Pages, 3. Lines, 5 on a page. Berins on fol. 7a of the Ms. desoribed under No. 8735. Complete. Gives the manner of performing the worship of the nine Grabas commencing with the sun. Beginning: प्राचीश्चतस्रोदीचीश्चामेप्रास्त(मेः प्राक्त)ण्डुलं लिखेत् । नवान्तराथ जायन्ते गृहस्थानामि(नि)तेषु वै ॥ मध्ये वृत्तं रवेरिन्दोरामेय्यां चतुरश्रकम् । याम्ये त्रिकोणं भौमस्य रौद्रे सौम्यस्य बाणवत् ॥ आदित्याय रक्ताय रक्ताम्बरवासाय रक्तच्छत्रध्वजरथपताकाशोभिताय आरूढं मेरुं दिव्यं प्रदक्षिणं कृत्वा आवाहये । ग्रहमण्डलं प्रविशामि । काश्यपगोत्रकलिङ्गदेश आदित्यमावाहयामि । End: केतुश्चित्रचित्राम्बरवासाय जैमिनिगोत्रमध्यदेशकेतुमावाहयामि । Colophon: इति आदित्यादिनवग्रहपूजा समाप्ता ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy