SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6361 End: ओं श्रीं वृषभ अजितवर्तमानकालचतुर्विंशतितीर्थकरपरमदेवान् स. लिलमलयजशतककुसुमसांनाय्यप्रदीपधूपफलस्तबकशान्तिधाराद्यष्टमङ्गलद्रव्यैराराधयामि स्वाहा । ठकारवलयाभ्यन्तरे च सोमयमवरुणधनदजिनवेदिद्वारपालनियुक्ताः स्वस्वमिहेत्यनुयोगं कुर्वस्मिन्. यष्टुं कुक्कटसर्पगात्रिफणकोत्तंसा द्विषां यात्तषट्पाशादी सदसत्कृते च धृतशङ्खास्यादिदोस्त्रयष्टगा। तां शान्ता व(म)रुणां स्फुरच्छृणिसरोजन्माक्षमालाम्बरां पद्मस्थां नवहस्तकप्रभुनुतां यायज्मि पद्मावतीम् ॥ भगवन् दुर्मार्गविनाशन परसन्मार्गपरिपालक यक्षेश्वर स्वाहा ॥ No. 8759. तीर्थकरपूजाविधानम्. TĪRTHAKARAPUJĀVIDHĀNAM. Pages, 63. Lines, 5 on a page. Begins on fol. 94b of the MS. described under No. 8754. Inoom plete. Similar to the above. Beginning: अथा(ष्ट)दलकमलपत्रे पूर्वदिशि सिद्धपरमेष्ठिपूजाविधानम् । आह्वानं स्थापनं चारु संनिधीकरणं मुदा । कुर्वे श्रीसिद्धनाथस्य गन्धतण्डुलपुष्पकैः ।। ओं ह्रीं अर्ह अनाहतविद्यायै लसिआऊपसिद्धपरमेष्ठिन्नत्रैहि । सं वौषट् । अत्र स्वस्थाने तिष्ठ तिष्ठ ठ ठ मम संनिहितो भव । End: तोर्यगन्धाक्षताद्यैर्भवभयहरणं पूजयित्वा जिनेन्द्र यन्त्रं धृत्वा जिनाने(ङ्गे) व(म)नुसहितशतैः श्वेतपुष्पैः प्रधानैः । जैन मुद्रां च धृत्वोत्तरदिगभिमुखः सुश्रु(छु) पद्मासनस्था(स्थः) पार्श्वध्यानावलम्बी कुरु परमजपं लभ्यते कार्यसिद्धिम् ॥ 498 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy