SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6347 पूज्यो जिनपतिः पूजा पुण्यहेतुर्जिनार्चना । फलं साभ्युदया मुक्तिः भव्यता पूजकः स्मृतः ।। प्रशस्तलक्षो यदि पूजयेत्पुमान् जिनेन्द्रमिन्द्रार्चितपादपङ्कजम् । पुरं च राष्ट्रं च नृपश्च वर्धतां स्वयं जिनः कारयताच्च वर्धताम् ।। Colophon: इति श्रीमाघनन्दिसिद्धान्तचक्रवर्तितनूभवचतुर्विधपाण्डित्यचक्रवर्तिः श्रीवादिकुमुदचन्द्रमुनीन्द्रविरचिते जिनसंहिताटिप्पणे पूज्यपूजकपूजकाचा. र्यपूजाफलप्रतिपादनं समाप्तम् ।। End: __ अथैवं वेदिकाविधानं परिसमाप्य तत्तन्मालामन्त्रैः पञ्चोपचारविधिना वेदिकायां लिखितदलकोष्ठनिवासिदेवान् पञ्चगुरुमुख्यान् समास्य सस्थाप्य संनिधीकृत्य संपूज्य वेदिकामलंकृत्य ॥ Colophon: इति श्रीमाधनन्दिसिद्वान्तचक्रवर्तिसुतचतुर्विधपाण्डित्यचक्रवर्तिश्रीवादिकुमुदचन्द्रपण्डितदेवविरचिते प्रतिष्ठाकल्पटिप्पणे वेदिकाविधानं समाप्तम्॥ ओं केवलावबोधार्को द्योतयत्यखिलं जगत् । यस्य तत्पादपीठाग्रे दीपान् (संदीप)याम्यहम् ।। No. 8743. जिनसंहिता. JINASAMHITA. Pages, 11. Linos, 8 on a page. Begins on fol. 37a of the MS. described under No. 8736. Up to the end of Saucavidhi. Same as the above. Contains the text only. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy