SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPT'S. 6329 कलशस्य मुखे रुद्रः कण्ठे विष्णुस्समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ।। End: सर्वोपचारपूजां समर्पयामि । अनेन वरुणकलशदेव्याराधनेन सुप्रीता सु(प्र)सन्ना वरदा भवन्तु(तु) ॥ No. 8723. श्यामलापूजापद्धतिः. ŚYAMALÄPŪJĀPADDHATIŅ. Pages, 3. Lines, 7 on a page. Begins on fol. 103a of the MS. described under No. 673. Complete. Deals with the manner of conducting the worship of Syāmalā, a manifestation of Sakti. Beginning : त्रिकोणपञ्चकोणाष्टदलषोडशदलबाह्याष्टदलवृत्तभूपुरं विलिख्य त्रिपश्चाष्टदलं विलिख्य . . . . . . . . . . . तत्र त्रिकोणेषु ऐ रत्यै नमः, ऐं रति श्रीपादुकां पूजयामि तर्प. यामि नमः, ऐं प्रीत्यै नमः, ऐं मनोद्भवाय नमः । पुनः तत्र ऐं सप्तस्वराय नमः, सप्तस्वर श्रुतिभ्यो नमः, ऐं रागेभ्यो नमः, ऐं रागिभ्यो नमः ऐं रागिणीभ्यो नमः । End: एवं ध्यात्वा महादेवीं सोपचारैस्समर्चयेत् ॥ प्रतिमायां पटे पात्रे श्रीपरागेतिपुस्तके । कन्यामूर्ध्नि तथा खड़े यन्त्रे वामलदर्पणे ॥ Colophon: इति श्यामलापूजाविधानं सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy