SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6328 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Beginning: इति ध्यात्वाभ्यर्च्य हृदयादीनां धेनुमुद्रां नेत्रयोर्गोविषाणमस्त्रस्य मुद्रां च प्रदश्यर्चयेत् । तदनु पूर्वादिदिग्दलायेषु ओं सं सोमाय नमः, ओं बुं बुधाय नमः, ओं (ब्रां बृहस्पतये नमः, ओं भं भार्गवाय नमः | End: Acharya Shri Kailassagarsuri Gyanmandir जीर्ण दग्धं धृतं स्थूलमाखुदष्टं सरन्ध्रकम् । देवस्वं दुष्क्रियायुक्तं वस्त्राण्येवं परित्यजेत् || पटदेवाङ्गचित्राणि विचित्राणीतराणि च । सितानि सूक्ष्मवस्त्राणि प्रशस्तानि पितामह || न्यायागतानि स्निग्धानि हप्रियाणि दृढानि च । No. 8722. शैवाराधनक्रमः. ŚAIVĀRĀDHANAKRAMAH. Substance, palm-leaf. Size, 7 x inches. Pages, 11. Lines, 4 on & page. Character, Telugu. Condition, good. Appearance, old. Incomplete. Contains only the Kalasapuja. • Begins on fol. 3a. The other works herein are Śrisailasankalpa 1a, Saivaśraddhaprayoga a Beginning : ओं पृथिव्या मेरुपृष्ठ ऋषिः, कूर्मो देवता, सुतलं छन्दः, आसने विनियोगः । अनन्तासनाय नमः । For Private and Personal Use Only अस्मभ्यं निरतशिवानन्दार्थमातृकनित्याकरणावरणपरब्रह्मस्वरूपवीरमाहेश्वराराधनविधानेन अद्य करिष्ये । तदङ्गकलशाराधनं करिष्ये ।
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy