SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5940 End : ऋषयः A DESCRIPTIVE CATALOGUE OF पुरा कृतयुगे राजा कश्चिद्राजेन्द्रवर्धनः । बभूव तस्य वै भार्या धर्मशीला च नामतः ॥ अश्वत्थस्य महाराजो विवाहमकरोच्च सः । जनकाद्यास्तथा कुर्युर्दिव्यं धर्ममनुत्तमम् ॥ www.kobatirth.org साधूक्तं देवदेवेश सर्वपापप्रणाशनम् । करिष्यामो वयं चैवेत्युक्वा तत्र वनं ययुः ॥ Colophon : इति भविष्योत्तर पुराणे सर्वदेवसम्मते श्रीकृष्णप्रोक्ताश्वत्थ विवाह कल्प सम्पूर्णम् ॥ Complete. Similar to the above. No. 8209. अश्वत्थविवाहविधिः. ASVATTHAVIVAHAVIDHIḤ. Pages, 4. Lines, 5 on a page. Begins on fol. 45a of the MS. described under No. 3237. Beginning: End: अथाश्वत्थविवाहविधिरुच्यते ऋषय ऊचु: Acharya Shri Kailassagarsuri Gyanmandir ऋषयो देवतास्सर्वे नैमिशारण्यवासिनः । यस्वानुष्ठानमात्रेण सर्वधर्माः कृताः खलु || 請 * अश्वत्थस्य महाराजो विवाहमकरोच्च सः । जनको यस्तथा कुर्यात् धर्माधिक्यसुखप्रदम् ॥ सर्वदेवमयस्मात् अश्वत्थ ऋषिभिः स्मृतः । तस्माद्विवाहं कर्तव्यं प्रवदन्ति मनीषिणः || कोटिवि विवाहेन यत्फलं लभते भुवि । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy