SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 5939 End: भवेच्चा!दये दत्वा पिण्डदानं च तर्पणम् । गयायाश्चैव यत्पुण्यं तत्पुण्यं लभते नरः ।। एकेन स कुले तस्मिन् व्रतयित्वा स्वकर्मभिः । ते स्वर्ग यान्ति गाङ्गेय तत्रोद्दिश्य प्रदानतः ।। गङ्गासागरयोत्सङ्गे गङ्गायमुनयोस्तथा । देवनद्यां गयायाध प्रभासे पुष्पिते तथा । एतत्ते कथितं सर्व पुण्यात्पुण्यतरं परम् । श्रुतं पापहरं नणां यः पठेच्छ्रोतुमिच्छति ॥ Colophon: इति श्रीपाद्मपुराणे अर्धोदयकल्यं सम्पूर्णम् ।। No. 8203. अश्वत्थविवाहकल्पः. AŚVATTHAVIVĀHAKALPAÐ. Pages, 4. Lines, 5 on a page. Begins on fol. 11 la of the MS. described under No. 2763 and not on fol. 110a as shown iherein Complete. On the Vrata which consists chiefly in the performance of marital rites in relation to an Asvattba tree. The performance of these rites is supposed to bestow upon one the benefits of all kinds of virtuous acts. Beginning: ऋषय ऊचुः-- ऋषयो देवतास्सर्वे नैमिशारण्यवासिनः । कृष्णं दृष्ट्वा महात्मानमूचुर्धर्ममनुत्तमम् ।। यस्यानुष्ठानमात्रेण सर्वधर्माः कृताः खलु । तं धर्म वद कृष्ण त्वं सर्वपापहरं शुभम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy