SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6326 A DESCRIPTIVE CATALOGUE OF No. 8719. शिवपूजाविधिः. ŠIVAPŪJĀVIDHIĘ. Pages, 34. Lines, 11 on a page. Begins on fol. 23a of the MS. described under No. 8717 Complete. Similar to the above. Sivāstöttaragatanāmastotra is given at the end of the Pūjā ar a necessary portion of it. Beginning: ओं पृथिव्या मेरुपृष्ठ ऋषिः, कूर्मो देवता, सुतलं छन्दः, आसने विनियोगः-- इति भूतशुद्धिः । देहशुद्धिः अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरोद्गार जाधीशं सबाह्याभ्यन्तरश्शुचिः ।। आगमार्थ तु देवानां गमनार्थ तु रक्षसाम् । कुरु घण्टे रवं तत्र देवताह्वानलक्षणम् ।। अस्मद्गुरुभ्यो नमः । मुच्यते सर्वपापेभ्यः स शिवैक्यपदं व्रजेत् । षडक्षरन्यासमिदं सारात्सारतरं स्मृतम् ।। ततो लिङ्गार्चनविधिरुच्यते शृणु पुत्रक । श्रीशिवाय नमः । लिङ्गमध्ये महादेवस्साक्षादेव व्यवस्थितः । अनुग्रहाय लोकानां तस्माल्लिङ्गं प्रपूजयेत् ।। लिङ्गमध्ये जगत्सर्व त्रैलोक्यं सचराचरम् । लिङ्गबाह्यात्परं नास्ति तस्मालिङ्गं प्रपूजयेत् ।। बिल्वपत्रैः पुनस्तैर्वा पुष्पैश्च तुलसीदलैः । तिलाक्षतैर्यजन्देवं जीवन्मुक्तो न संशयः ॥ End: For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy