SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6325 Beginning: शिवायों नमः, ओं हं अनन्तशक्तिधाम्ने ज्योतीरूपाय शिवास्त्राय शिवपूजापरं भुक्ता शिवलोके महीयते । अरुणोदयवेलायां करोति शिवपूजनम् ।। अरुणत्रयनिर्मुक्तं यस्त्वन्ते ब्रह्म तत्परम् । उत्तमं बहुनक्षत्रं मध्यमं लुप्तका(ता)रकम् ।। कनिष्ठं भानुवलायामन्नार्थ निष्फलं भवेत् । End : शिवाचारसदाचारलिङ्गाचारच तत्परम् । गणाचारभृत्याचारपञ्चाचाराः प्रकीर्तिताः ॥ पञ्च सूतकानि जातिजन्मरजोच्छिष्टं प्रेतकर्म तथैव च । पञ्चसूतमिति ख्यातं वीरशैवविवर्जितम् ।। No. 8718. शिवपूजाविधिः. SIVAPUJAVIDHIH. Substance, palm-leaf. Size, 61x1 inches. Pages, 28. Lines, 7 on a page. Character, Telagu. Condition, injured. Appear. ance, old. Begins on fol. 2a. The other works herein are Nanaśśivāstaka la, Andhragānamu 17a. Sinilar to the above. Beginning: शम्भवे नमः, शङ्कराय नमः, शान्ताय नमः, शाश्वताय नमः, शिवाय नमः, स्थाणवे नमः, भवाय नमः, उमापतये नमः ।। End: ___ओं चरलिङ्गाय स्वाहा । ओं प्रसादलिङ्गाय स्वाहा । ओं महालिङ्गाय म्वाहा । मध्ये मध्ये पानीयं समर्पयामि । उत्तरापोऽशनं सम. र्पयामि । ताम्बूलं समर्पयामि ॥ 495 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy