SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 4. www.kobatirth.org THE SANSKRIT MANUSCRIPTS. निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते । इति गुरुलक्षणम् । पटलैः पञ्चभिः प्रोक्ता श्रीरामार्चनचन्द्रिका | आनन्दवननाम्ना हि यतिना हरितुष्टये || भागीरथ्यमृतप्रपार्तिशमनी दिव्यान्नसत्रप्रदा Colophon : इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमन्मुकुन्दवन श्रीचरणशिष्यानन्दवनविरचितायां श्रीरामार्चनचन्द्रिकायां प्रथमपटलः ॥ End : यस्मिन् श्रीमणिकर्णिका च सुलभा यस्मिन् पुरारेः पुनः । काले संज्ञिकवारिधि स्यानन्दाश्विमहोदयस्समुदिता रामार्चने चन्द्रिका || मखस्य रामाज्ञया १. गुरुलक्षणम्. २. शिष्यलक्षणम्. ३. स्वकुलान्यकुलभेदः. ४. भावादिभेदः . ५. राशिमेळनम्. ६. नक्षत्रशुद्धिः . ७. सुप्रबोधकालः. ८. ऋणधनशोधनम् - Acharya Shri Kailassagarsuri Gyanmandir • Colophon : इति श्रीमत्परमहंसपरिव्राजकार्य श्रीमन्मुकुन्दवनशिष्यानन्दवनविरचितायां श्रीरामार्चनचन्द्रिकायां पञ्चमः पटलः ।। Subjoined is a list of the subjects herein dealt with :--- प्रथमपटलस्था विषयाः ९. राशिशुद्धि:. १०. मन्त्रसंस्कारः. ११. राममन्त्रोद्धारः. १२. अङ्गदेवतामन्त्रोद्धारः. 6299 १३. राममन्त्रमाहात्म्यम्. १४. राममन्त्रराजार्थः. १५. अधिकारनिर्णयः. १६. मासवारतिथिशुद्धिः. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy