SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6298 A DESCRIPTIVE CATALOGUE OF Complete. Same as the above. Colophon: इति श्रीब्रह्माण्डपुराणे अगस्त्यसंहितायां सुतीक्ष्णागस्त्यसंवादे राममानसिकपूजाविधानं नाम पञ्चत्रिंशोऽध्यायः ।। No. 8683. रामार्चनचन्द्रिका. RĀMĀRCANACANDRIKĀ. Pages, 232. Lines, 20 on a page. Begins on fol. la of the MS. described under No. 8056. A work in five Patalas about the worship of Rämna by Anandavana, disciple of Mukundavana. Beginning : ततु संसृतिसागरं त्रिजगतां नौ म यस्य प्रभोः येनेदं सकलं विभाति सततं जातं स्थितं संहृतम् । यश्चैतन्यधनप्रमाणविधिवेदान्तेन वेद्यो विभुः तं वन्दे सहजप्रकाशममलं श्रीरामचन्द्रं परम् ।। पूर्व चोत्तरतापनीयमखिलं कल्पं परं मारुतेः ब्रह्मागस्त्यवसिष्ठवामसहितं कल्पं तथा संहिताः । तन्त्रं गाधिजजादिकं कुवलयं चालोक्य सीतादिकं श्रीरामार्चनचन्द्रिका कविमलप्रध्वंसिका प्रोच्यते ॥ तत्तद्वन्थगतै नावाक्यैरेव न कल्पितैः । सौकर्याथै क्रमं सम्यक् सङ्केपेण प्रदर्श्यते ।। उच्यते प्रथमं तत्र लक्षणं गुरुशिष्ययोः । शान्तो दान्तः कुलीनश्च विनीतश्शुद्धवाक्छुचिः ॥ शुद्धाचारस्सुप्रसिद्धश्शुचिर्दक्षस्सुबुद्धिमान् । आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविचक्षणः ! For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy