SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org End : THE SANSKRIT MANUSCRIPTS. स्त्र(ए)लोदकेन यो लिङ्गं भक्त्या च स्वापयेत्सकृत् । काञ्चनेन विमानेन शिवलोके महीयते ॥ गारुडे– रक्तचन्दनसिक्तं च कुष्ठकर्पूरपूजनम् । (नाशयेत्) पिशुनं चैव ग्रहदोषस्य कुङ्कुमम् ॥ Acharya Shri Kailassagarsuri Gyanmandir No. 8655. पूजाविषयवचनानि. PUJĀVISAYA VACANĀNI. Substance, palm-leaf. Size, 104 x 1 inches. Pages, 35. Lines, 5 on a pare. Character, Grantha. Condition, slightly injured. Appearance, old. Incomplete. Certain quotations dealing with the manner of conducting the worship of deities. Beginning : षष्ठाद्ययोरुदात्तः स्यात् स्वरितो ऽन्त्यद्वितीययोः । स्वरितस्तु चतुर्थ्यां तु शेषं तु निहताक्षरम् ॥ निश्शङ्कं देवतागारे प्रवेशं कुरुते च यः । असिपत्रवने घोरे पतत्या ब्रह्मणो दिनात् ॥ पञ्चरात्रेोपवासो वै पञ्चगव्येन शुध्यति । अप्रक्षालितपादस्तु प्रविष्टो देववेश्मनि ॥ विष्ठाकृमिर्भवेत्पापी शतजन्मसु मानवः । प्रेषमन्त्रं समुच्चार्य सन्यासी योगमाचरेत् । शुचौ देशे विशुद्धात्मा वाङ्मनः कायदण्डभाक् ॥ न कुर्याद्यदि योगं यः कर्मचण्डाल एवं हि । 492 For Private and Personal Use Only 6277
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy