SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6276 A DESCRIPTIVE CATALOGUE OF End: ___ओं भूः ओं भुवः । . . . . . देवदेवस्य पार्वतीसमेतपार्थिवेश्वरस्य कामिकागमोक्तप्रकारेण नित्यार्चनविधानं करिष्ये । तदङ्गकलशाराधनं कुर्यात् । हृत्पद्मकर्णिकामध्ये उमया सह शङ्कर । प्रविश त्वं महादेव सर्वैरावरणैस्सह ॥ इति लिङ्गमाघ्राय कैलासशिखरावास दीनावनसमुत्सुक । जलरूप महादेव जलावासं कुरु प्रभो ।।। इसी तटाके वा कूपे वा नदे वा लि निक्षिपेत् । Colophon: प्रमाद्यब्दे च वैशाखे शुकुपक्षे शुभप्रदे । सप्तम्यां गुरुवारे च पुष्य नक्षत्रसंयुते ॥ श्रीशङ्करान्वयाम्भोविशशाङ्काय महात्मने । उमामहेशभक्ताय वेङ्कटाचलकृष्टय ।। तेल्केपल्लिकुलोत्थेन रामलिङ्गेन सादरात् । पार्थिवेशार्चनविधिः लिखिता पर या मुदा ॥ No. 8654. पुष्पाध्यायः. PUSPADHYAYAH. Pages, 3. Lines, 4 on a page. Begins on fol. 10a of the MS. described under No. 6600. Incomplete. Mentions the various flowers to be used in the worship of the several deities and the merits that accrue therefrom. Beginning: जलण्डापुष्पमेकं च लिङ्गस्योपरि निक्षिपेत् । अमन्त्रं वा समन्त्रं वा कुलकोटिं समुद्धरेत् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy