SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS, 6261 पीठावरणदेवताभ्यस्सर्वाभ्यः सकृत्सकृत्पुष्पं होमं चतुश्च कुर्यात् । • . . . . . दद्यादित्यर्थः । तस्मात्सर्वेषु सकृत्पुष्पं सम येत् ॥ No. 8635. देवतार्चनविधिः. DEVATĀRCANAVIDHIH. Pages, 34. Lines, b on a page. Begins on fol. la of the MS. described under No. 1872, wherein it is named as Tantrasărökta pūjāpaddhatiḥ. Complete. Deals with the manner of conducting the worship of the deity in acoordance with the views of Anandatirthācārya expressed in his Tantrasara. Beginning : नारायणाय परिपूर्णगुणार्णवाघ विश्वोदयस्थितिलयोनि(नि)यतिप्रदाय । ज्ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमो नमस्ते ॥ . . . . . . आनन्दतीर्थमुनिवर्यमहं नमामि ॥ जयाच्युत जयानन्त जय कृष्ण हरे प्रभो। जय केशव लक्ष्मीशत्युक्त्वा विष्णु प्रवचने(पूजयेत् ॥ पूर्वद्वारे-द्वारश्रियै नमः, जयाय नमः, विजयाय नमः । दक्षिणद्वारे-द्वारश्रियाय(2) नमः, बलाय नमः, प्रबलाय नमः । पश्चिम द्वारे-द्वारश्रियै नमः, नन्दाय नमः, सुनन्दाय नमः । उत्तरद्वारेद्वारश्रियै नमः, कुमुदाय नमः, कुमुदाक्षाय नमः । इति द्वारपाल - कान् नत्वा । End: "माध्वीर्गावो भवन्तु नः नैवेद्यं समर्पयामि । अहे बुनिय मन्त्रं मे गोपाय । यमृषयस्त्रैविदा विदुः । ऋचस्सा. मानि यजूंषि । सा हि श्रीरमृता सताम् । श्रीरस्तु ॥ 491 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy