SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6260 End : www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF प्राचीग्वदनं निबध्य सुदृढं पद्मासनं स्वस्तिकं वासीनः स्वगुरून् गणाधिपमथो वन्देत बद्धाञ्जलिः ॥ द्वाभ्यां कूर्चं तु कुर्वीत मूलतश्चतुरङ्गुलम् । ग्रन्थिरेकाङ्गुलं त्वग्रमङ्गुलित्रयसंयुतम् ॥ इति कूर्चलक्षणम् । शुक्रमसीत्याज्यं, देवस्य त्वेति कुशोदकम्, आपो हि ष्ठा मयोभुव इत्यालोड्य मा नस्तोक इत्यभिमन्त्रणम् ॥ No. 8634. देवतापूजाविधिः. DEVATĀPŪJAVIDHIH. Substance, palm-leaf. Size, 63 x 1 inches. Pages, 108. Lines, 8 on a page. Character, Kanarose. Condition, slightly injured. Appearance, old. Begins on fol. 8a. The other works herein are Bhagavatatātparya (Kanarese) la, Gāyatryartha (Kanarese ) 62a, Jyautisasāra 73a, Tāratamyasangraha 78a. Complete. The procedure herein laid down for conducting the worship of the deity is intended for the followers of Anandatirtha. Peginning : स्मृत्वा विष्णुं समुत्थायेत्यादिस्मृत्युक्तप्रकारेण ब्राह्मे मुहूर्त उत्थाय विधिवच्छौ चाचमनदन्तधावनस्नानादिकान् कृत्वा पश्चादूर्ध्वपुण्ड्रादिकान् धृत्वा पूर्व द्वारे - द्वारश्रियै नमः, जयाय नमः, विजयाय नमः ; दक्षिणद्वारे — द्वारश्रियै नमः, नन्दाय नमः, सुनन्दाय नमः । End: सर्वेषां पाद्यादित्रयं दद्यादिति केचित् । तन्त्रसारे सकृत्सकृत्पुष्पमन्यैर्होमस्तस्य चतुर्गुणः । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy