SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6254 A DESCRIPTIVE CATALOGUE ON End: पद्मगदाचक्रशङ्ख जनार्दनस्य । शङ्खगदे चक्रपद्मे उपेन्द्रस्य । शङ्खचक्रपद्मगदा हरेः । शङ्खगदापद्मचक्रं श्रीकृष्णस्य ।। Colophon: इति चतुर्विशतिलक्षणानि ॥ No. 8626. चतुस्सन्ध्यापूजाक्रमः. CATUSSANDHYAPŪJÄKRAMAH Pages, 8. Lines, 10 on a page. Begins on fol. 52a of the MS. described under No. 5647. Complete. Deals with the manner of conducting the worship of Dövi four times every day, i e., at sunrise, midday, sunset and midnight. Beginning : सन्ध्या । सा चतुर्विधा-प्रातमध्याह्नसायाह्नार्धरात्रभेदात् । तथाचोक्तं त्रिपुरार्णवे-- सन्ध्या चतुर्विधा ज्ञेया बाला कौमारयौवना । प्रौढा च निष्कला चैते सन्ध्यादेव्यः प्रकीर्तिताः ।। प्रातःकाले महादेवी विद्या वागीश्वरी मता । कामेश्वरी च मध्याह्ने सायाह्ने पुरभैरवी । मध्यरात्रे महादेवी ज्ञेया त्रिपुरसुन्दरी। इति । तत्र विधिवदाचम्य मूलविद्यया शिखां बढा तयैव प्राणायामत्रयं कृत्वा मूलविद्यया ऋष्यादिकरषडङ्गन्यासान्तं कृत्वा । End: वर्गश्चक्रं योनिरिति पर्यायः । सेकः अभिषेकः । स्थिरो निश्चलः । भक्तिमान् पञ्च. . . . . . प्रपञ्चितः । काम्यजपः केवल For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy