SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. ___6253 अष्टौ मूर्तित्रिकोणमध्ये च स्फू पद्मरागायै----इत्यादिपूर्वोक्तसप्तजिह्व सम्पूज्य चतुर) इन्द्रादीन् सायुधान् सम्पूज्य । End: गच्छ गच्छ वरं स्थानं स्वस्थानं देवि चण्डिके । व्रज स्रोतोजलं वृद्धयै स्थीयतां च जले विह ।। इदमेव पूजाहोमबल्यादिविधानं नवरात्रेऽपि ज्ञेयम् । विशेषस्तु मत्कृतनिर्णयसिन्धौ नवरात्रनिर्णये ज्ञेयम् । श्रीमन्नारायणाख्यात्समजान विबुधो रामकृष्णाभिधानः तत्सूनुस्सर्वविद्याम्बुधिनिजचुलकीकारतः कुम्भजन्मा ।। दृष्ट्वा नानानिबन्धान् स्वयदतुबं (मपि विदधे) ग्रन्थमब्जाकराख्यं पित्रोः पादाब्जभृङ्गो रघुपतिपदयोः स्वश्रमं प्रार्थ(प)यञ्च ॥ यो भद्र(भाटूट)तन्त्रगणनार्णवकर्णधारः शास्त्रान्तरेषु निखिलेष्वपि मर्मभेदी । योऽत्र श्रमोऽस्ति विहितः कमलाकरेण प्रीतोऽधुनास्तु सुकृती बुधरामकृष्णः ।। No. 8625. चतुर्विंशतिमूर्तिलक्षणम्. CATURVIMŠATIMÜRTILAKSANAM. Page, 1. Lines, 8 on a page. Begins on fol. 107a of the MS. described under No. 2898. Complete. Describes the characteristics of the 24 kinds of Visnu's imago. Beginning: शङ्खचक्रे पद्मगदे केशवस्य । खड़पद्मगदाचक्रं नारायणस्य । गदाचक्रशङ्खपद्मं माधवस्य । चक्रगदाशङ्खपमं गोविन्दस्य । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy