SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6239 व्रतराजमिदं प्रोक्तं शृणु देवि यथा भवेत् । आलिभिहरिता यस्मात्तस्मात्त्वं हरितालिका ।। पार्वत्युवाच नाम्नेदं कथितं नाथ विधिवद्वद मे प्रभो । End: काञ्चनं रौप्यपात्रं च वेणुमृन्मयभाजनम् । दापयेत् बहुलोकाय तदनन्तरपारणम् ॥ एवं विधिं या कुरुते च नारी भर्ना समं सा लभते सुखं च । प्रयाणकाले समनुष्यरूपं सायुज्यमुक्तिं व्रजते च मुक्तिम् ।। अश्वमेधसहस्राणि वाजपेयशतानि च । कथाश्रवणमात्रेण तत्फलं लभते भुवि ।। एतत्ते कथितं देवि तवाग्रे व्रतमुत्तमम् । समर्पणविधिं वक्ष्ये सङ्गमे च यथोदितम् ।। गोभिर्हिरण्यदानानि वस्त्रदानं तथोत्तमम् । ततः क्षमा च कर्तव्या सर्वकामार्थसिद्धये ।। Colophon : इात श्रीलिङ्गपुराणे ईश्वरपार्वतीसंवादे हरितालिकावत संपूर्णम् ॥ ____7. (a) PUJA (VEDIC AND TANTRIC). Ordinarily Pūjā consists in worshipping the deity by means of Upacaras or ceremonial offerings of which sixteen, eighteen and sometimes sixty-four are recognized. The eighteen well-known Upacaras are आवाहनासनं पाद्यमय॑माचमनीयकम् । मधुपर्क तथा स्नानं वस्त्रं चैवोपवीतकम् ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy