SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6230 A DESCRIPTIVE CATALOGUE OF पुष्पमण्टपिकायाश्च सर्वभोगसमन्वितम् । तन्मध्ये स्थापयेत् कुम्भं चारुवस्त्रेण वेष्टितम् ॥ End: एवं कृत्वा व्रती सम्यक् कृतकार्यश्च पारणम् । एवं कृत्वा नरः कुर्वन् शिवलोकमवाप्नुयात् ॥ व्रतानां प्रवरं ह्येतत् देवानां प्रवरो हरः । अतस्सर्वात्मना कार्य व्रतमेतद्विजर्षभ । अभियोगकरं ह्येतत् पुत्रपौत्रप्रवर्धनम् । एवं कृत्वा पुरा देवी अर्धनारीश्वरी भवेत् ।। Colophon: इति लैङ्ग्य(ङ्ग)सारे सोमवारव्रतोद्यापनविधिस्समाप्तः ॥ No. 8596. सोमवारार्घ्यप्रदानम्. SOMA VĀRĀRGHYAPRADĀNAM. Pages, 2. Lines, 5 on a page. Begins on fol. 79b of the MS. described under No. 430. Complete. Gives the stanzas which are enjoined to be repeated at the time of giving the water-offerings in connection with the SomaVaravrata. Beginning: इन्दुवारे दिवा स्थित्वा निराहारो महेश्वर । नक्तं भोक्ष्यामि देवेश अर्पयामि सदाशिव ।। श्रीसदाशिवाय नमः इदमयं समर्पयामि । End: अनेनार्घ्यप्रदानेन भगवान् सर्वात्मकः श्रीसदाशिवः प्रीयतां श्रीसदाशिवः प्रीतो वरदो भवतु ॥ आत्मनो द्विगुणच्छाया पश्चात्सूर्य(ये)प्रतिष्ठितं(ता)। तन्नक्तं नक्तमित्याहुः न नक्तं निशि भोजनम् ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy