SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Beginning : आदौ पुण्याहं कृत्वा मण्डपादिकं यथोक्तलक्षणं विधाय, तद्यथा-नवपञ्चत्रिहस्तैर्वा मण्डप कारयेद्गुरुः । नवपञ्चकृतं ज्ञेयं द्वादशस्तम्भसंयुतम् ॥ चतुस्तम्भसमायुक्तं त्रिहस्तकृतमण्डपम् । एतेषां मण्डपानां च पञ्चहस्तोन्नतं विदुः ॥ Acharya Shri Kailassagarsuri Gyanmandir भक्ष्यादिसहितेन रसषट्कसमन्वितेन सव्यञ्जनेन घृतपायसयुक्तेन मृष्टानेन तोषयित्वा ताम्बूलानि दत्वा मन्त्राक्षतानि संगृह्य तेषामनुज्ञां स प्राप्य आगन्तुकैरन्नादिभिस्सह पारणं कुर्यात् ॥ Colophon : इति श्रीस्कन्द पुराणोक्तसोमवार व्रतोद्यापनपद्धतिरसमाप्ता ॥ Beginning : No. 8595. सोमवार व्रतोद्यापनकल्पः. SOMAVĀRAVRATOD YAPANAKALPAḤ Pages, 2. Lines, 7 on a page. Begins on fol. 97a of the MS. described under No. 2840. Complete. Similar to the above. 489 सोमवारव्रतस्याच (स्य) समापनविधिं परम् । कथयस्व गणेशान नन्दीश्वर महाप्रभो || नन्दिकेश्वर उवाच चर्य व्रतमिदं कृत्वा उद्यापनविधिर्भवेत् । उत्तरायणतो (गे) सूर्ये शुक्लपक्षे शुभे दिने | यावज्जीवं पुनः कुर्यात् सोमवारे शिवार्चनम् । संवत्सरान्ते विधिवदाचार्य वरयती ॥ ➖➖➖➖➖ 6229 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy