SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6210 A DESCRIPTIVE CATALOGUE OF सूर्याचन्द्रमसोस्तु विशेषः-- चित्रं देवानामिति तपनाय सूर्यमावाहयामि । सोमं धेनुमिति शशिनमावाहयामि । . . . . . . . . . . . . इति पूजाविधान संपूर्णम् ॥ सूत उवाच - व्रतमन्यत् प्रवक्ष्यामि शृणुध्वमृषिसत्तमाः । शङ्करेण पुरा गौर्यै प्रोक्तं लोकहिताय च ॥ End: शङ्कर उवाच-- पुत्रार्थी माघमासे तु पूर्णिमायामुपक्रमेत् । धनकामी पञ्चदश्यामूर्जे कुर्यादुपक्रमम् ॥ सर्वकामी माघमासे सप्तम्यां स्नानमाचरेत् । पूर्वाह्ने सङ्गवे काले अभ्यर्च्य शशिनं रविम् ॥ इति प्रोक्तं शङ्करेण पार्वत्या जातकाम्यया । श्रुत्वेदं सुव्रतं विप्राः सर्वान् कामानवाप्स्यथ । ये शृण्वन्तीदमाख्यानं पठन्ति श्रद्धयान्विताः । ते सर्वे पापनिर्मुक्ता यान्ति ब्रह्म सनातनम् । Colophon: इति स्कन्दपुराणे सूर्याचन्द्रमसोतकल्पस्संपूर्णः ।। ___No. 8572. सूर्याचन्द्रमोव्रतकल्पः. SŪRYACANDRAMOVRATAKALPAH. Pages, 11. Lines, 5 on a page. Begins on fol. 39a of the MS. described under No. 5773. Complete. Wants beginning. Similar to the above; it is stated that the Vrata shull be commenced ordinarily on the seventh day of the bright fortnight in the month of Magha. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy