SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. सूत उवाच - End : Beginning: एवंगुणविशेषणविशिष्टायां तिथौ आश्वयुजमासमारभ्य माघशुद्धसप्तमीपर्यन्तं प्रत्येकं मानुवासरं श्रीसूर्यनारायणमर्चयेत् । सूर्यनारायणस्य चतुरश्रभूमिं गोमयेनोपलिप्य तन्मध्ये कर्णिकायां शोभनमष्टदलं कृत्वा । * * पुत्रं देहि धनं देहि सौभाग्यं च सुवासिनि । अवैधव्यं धनं धान्यं देहि मे करुणार्णव || प्रार्थनम् । इति पूजाविधानं संपूर्णम् ॥ पितुर्गृहे वर्तमाना कुन्ती व्यासं ददर्श ह । नमः कृत्वा तु सद्भक्त्या पाद्यार्थ्याचमनीयकम् ॥ प्रार्थयामास तां देवीं वरं प्राप्य द्विजोत्तमः । स विप्रस्स्वगृहं गत्वा भार्यायै सर्वमब्रवीत् । तदारभ्य कृतं सर्वैः . Acharya Shri Kailassagarsuri Gyanmandir No. 8571. सूर्याचन्द्रमोव्रतकल्पः. SURYĀCAN DRAMÓVRATAKALPAH. Beginning : Pages, 16. Lines, 6 on a page. Begins on fol s2u of the MS. described under No. 2907. 6209 Complete. From Skandapurana. This Vrata consists in the worship of the sun and the moon before midday. The month and the day when the Vrata should be commenced depends upon the object which the observer wishes to realize. सङ्कल्पानन्तरं पूजां कुर्यात् । For Private and Personal Use Only पद्मासनः पद्मकरोद्विबाहुस्सप्तद्युतिरसप्ततुरङ्गवाहः । दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः || यदद्य सूर्यो नागा इति ध्यानम् | **
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy