SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6187 व्याप्त पूर्वविद्धायां परे र्निशीथादुपर्यारभ्य परेद्युः प्रदोषमात्र व्याप्तौ पर - विद्धायां पूर्वेद्युः प्रदोषादूर्ध्वमारभ्य परेद्युर्दर्शकसमाप्तौ पूर्वविद्धय । माघकृष्णचतुर्दश्यां व्रतमाचरेत् । End: Colophon : THE SANSKRIT MANUSCRIPTS. पूजाजागरणोपवासाः प्रार्थनावसा (नेऽनुष्ठे ) याः उपवासाशक्त एकभुक्तं कृत्वा पूजाजागरणं एव कुर्यात् । इति स्कन्दपुराणोक्तशिवरात्रिव्रतप्रयोगः समाप्तः ॥ End: No. 8544 शिवरात्रिव्रतफलम्. Acharya Shri Kailassagarsuri Gyanmandir ŚIVARĀTRIVRATAPHALAM. Page, 1. Lines, 7 on a page. Begins on fol. 156a of the MS. described under No. 781. Complete. On the effect of observing the Sivaratrivrata. Beginning : शिवरात्रिव्रतफलम् - अश्वमेधसहस्राणां शतं कृत्वा तु यत्फलम् । शिवरात्रिव्रतं कृत्वा तत्फलं समवामुयात् ॥ कपिलादानकोटीनां कर्ता यल्लभते फलम् । शिवरात्रिव्रतं कृत्वा तत्फलं लभते नरः ॥ गवां हत्वा सहस्राणि चण्डालीगमनायुतम् । शिवरात्रित्रतं कृत्वा तानि नश्यन्ति तत्क्षणात् ॥ No. 8545. शिवरात्रिव्रतोद्यापनम्. SIVARATRIVRATODYAPANAM. Pages, 12. Lines, 6 on a page. Begins on fol. la of the Ms. described under No. 8166. Complete. From Brahmāndapurana. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy